Declension table of dhūma

Deva

MasculineSingularDualPlural
Nominativedhūmaḥ dhūmau dhūmāḥ
Vocativedhūma dhūmau dhūmāḥ
Accusativedhūmam dhūmau dhūmān
Instrumentaldhūmena dhūmābhyām dhūmaiḥ dhūmebhiḥ
Dativedhūmāya dhūmābhyām dhūmebhyaḥ
Ablativedhūmāt dhūmābhyām dhūmebhyaḥ
Genitivedhūmasya dhūmayoḥ dhūmānām
Locativedhūme dhūmayoḥ dhūmeṣu

Compound dhūma -

Adverb -dhūmam -dhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria