सुबन्तावली ?धूलीपतल

Roma

नपुंसकम्एकद्विबहु
प्रथमाधूलीपतलम् धूलीपतले धूलीपतलानि
सम्बोधनम्धूलीपतल धूलीपतले धूलीपतलानि
द्वितीयाधूलीपतलम् धूलीपतले धूलीपतलानि
तृतीयाधूलीपतलेन धूलीपतलाभ्याम् धूलीपतलैः
चतुर्थीधूलीपतलाय धूलीपतलाभ्याम् धूलीपतलेभ्यः
पञ्चमीधूलीपतलात् धूलीपतलाभ्याम् धूलीपतलेभ्यः
षष्ठीधूलीपतलस्य धूलीपतलयोः धूलीपतलानाम्
सप्तमीधूलीपतले धूलीपतलयोः धूलीपतलेषु

समास धूलीपतल

अव्यय ॰धूलीपतलम् ॰धूलीपतलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria