Declension table of dhūli

Deva

FeminineSingularDualPlural
Nominativedhūliḥ dhūlī dhūlayaḥ
Vocativedhūle dhūlī dhūlayaḥ
Accusativedhūlim dhūlī dhūlīḥ
Instrumentaldhūlyā dhūlibhyām dhūlibhiḥ
Dativedhūlyai dhūlaye dhūlibhyām dhūlibhyaḥ
Ablativedhūlyāḥ dhūleḥ dhūlibhyām dhūlibhyaḥ
Genitivedhūlyāḥ dhūleḥ dhūlyoḥ dhūlīnām
Locativedhūlyām dhūlau dhūlyoḥ dhūliṣu

Compound dhūli -

Adverb -dhūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria