Declension table of ?dhūṣya

Deva

NeuterSingularDualPlural
Nominativedhūṣyam dhūṣye dhūṣyāṇi
Vocativedhūṣya dhūṣye dhūṣyāṇi
Accusativedhūṣyam dhūṣye dhūṣyāṇi
Instrumentaldhūṣyeṇa dhūṣyābhyām dhūṣyaiḥ
Dativedhūṣyāya dhūṣyābhyām dhūṣyebhyaḥ
Ablativedhūṣyāt dhūṣyābhyām dhūṣyebhyaḥ
Genitivedhūṣyasya dhūṣyayoḥ dhūṣyāṇām
Locativedhūṣye dhūṣyayoḥ dhūṣyeṣu

Compound dhūṣya -

Adverb -dhūṣyam -dhūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria