Declension table of dhuta

Deva

NeuterSingularDualPlural
Nominativedhutam dhute dhutāni
Vocativedhuta dhute dhutāni
Accusativedhutam dhute dhutāni
Instrumentaldhutena dhutābhyām dhutaiḥ
Dativedhutāya dhutābhyām dhutebhyaḥ
Ablativedhutāt dhutābhyām dhutebhyaḥ
Genitivedhutasya dhutayoḥ dhutānām
Locativedhute dhutayoḥ dhuteṣu

Compound dhuta -

Adverb -dhutam -dhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria