Declension table of ?dhukṣya

Deva

NeuterSingularDualPlural
Nominativedhukṣyam dhukṣye dhukṣyāṇi
Vocativedhukṣya dhukṣye dhukṣyāṇi
Accusativedhukṣyam dhukṣye dhukṣyāṇi
Instrumentaldhukṣyeṇa dhukṣyābhyām dhukṣyaiḥ
Dativedhukṣyāya dhukṣyābhyām dhukṣyebhyaḥ
Ablativedhukṣyāt dhukṣyābhyām dhukṣyebhyaḥ
Genitivedhukṣyasya dhukṣyayoḥ dhukṣyāṇām
Locativedhukṣye dhukṣyayoḥ dhukṣyeṣu

Compound dhukṣya -

Adverb -dhukṣyam -dhukṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria