Declension table of ?dhukṣitavya

Deva

MasculineSingularDualPlural
Nominativedhukṣitavyaḥ dhukṣitavyau dhukṣitavyāḥ
Vocativedhukṣitavya dhukṣitavyau dhukṣitavyāḥ
Accusativedhukṣitavyam dhukṣitavyau dhukṣitavyān
Instrumentaldhukṣitavyena dhukṣitavyābhyām dhukṣitavyaiḥ dhukṣitavyebhiḥ
Dativedhukṣitavyāya dhukṣitavyābhyām dhukṣitavyebhyaḥ
Ablativedhukṣitavyāt dhukṣitavyābhyām dhukṣitavyebhyaḥ
Genitivedhukṣitavyasya dhukṣitavyayoḥ dhukṣitavyānām
Locativedhukṣitavye dhukṣitavyayoḥ dhukṣitavyeṣu

Compound dhukṣitavya -

Adverb -dhukṣitavyam -dhukṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria