Declension table of ?dhukṣitā

Deva

FeminineSingularDualPlural
Nominativedhukṣitā dhukṣite dhukṣitāḥ
Vocativedhukṣite dhukṣite dhukṣitāḥ
Accusativedhukṣitām dhukṣite dhukṣitāḥ
Instrumentaldhukṣitayā dhukṣitābhyām dhukṣitābhiḥ
Dativedhukṣitāyai dhukṣitābhyām dhukṣitābhyaḥ
Ablativedhukṣitāyāḥ dhukṣitābhyām dhukṣitābhyaḥ
Genitivedhukṣitāyāḥ dhukṣitayoḥ dhukṣitānām
Locativedhukṣitāyām dhukṣitayoḥ dhukṣitāsu

Adverb -dhukṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria