Declension table of ?dhukṣita

Deva

NeuterSingularDualPlural
Nominativedhukṣitam dhukṣite dhukṣitāni
Vocativedhukṣita dhukṣite dhukṣitāni
Accusativedhukṣitam dhukṣite dhukṣitāni
Instrumentaldhukṣitena dhukṣitābhyām dhukṣitaiḥ
Dativedhukṣitāya dhukṣitābhyām dhukṣitebhyaḥ
Ablativedhukṣitāt dhukṣitābhyām dhukṣitebhyaḥ
Genitivedhukṣitasya dhukṣitayoḥ dhukṣitānām
Locativedhukṣite dhukṣitayoḥ dhukṣiteṣu

Compound dhukṣita -

Adverb -dhukṣitam -dhukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria