Declension table of ?dhukṣita

Deva

MasculineSingularDualPlural
Nominativedhukṣitaḥ dhukṣitau dhukṣitāḥ
Vocativedhukṣita dhukṣitau dhukṣitāḥ
Accusativedhukṣitam dhukṣitau dhukṣitān
Instrumentaldhukṣitena dhukṣitābhyām dhukṣitaiḥ dhukṣitebhiḥ
Dativedhukṣitāya dhukṣitābhyām dhukṣitebhyaḥ
Ablativedhukṣitāt dhukṣitābhyām dhukṣitebhyaḥ
Genitivedhukṣitasya dhukṣitayoḥ dhukṣitānām
Locativedhukṣite dhukṣitayoḥ dhukṣiteṣu

Compound dhukṣita -

Adverb -dhukṣitam -dhukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria