Declension table of ?dhukṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhukṣiṣyamāṇaḥ dhukṣiṣyamāṇau dhukṣiṣyamāṇāḥ
Vocativedhukṣiṣyamāṇa dhukṣiṣyamāṇau dhukṣiṣyamāṇāḥ
Accusativedhukṣiṣyamāṇam dhukṣiṣyamāṇau dhukṣiṣyamāṇān
Instrumentaldhukṣiṣyamāṇena dhukṣiṣyamāṇābhyām dhukṣiṣyamāṇaiḥ dhukṣiṣyamāṇebhiḥ
Dativedhukṣiṣyamāṇāya dhukṣiṣyamāṇābhyām dhukṣiṣyamāṇebhyaḥ
Ablativedhukṣiṣyamāṇāt dhukṣiṣyamāṇābhyām dhukṣiṣyamāṇebhyaḥ
Genitivedhukṣiṣyamāṇasya dhukṣiṣyamāṇayoḥ dhukṣiṣyamāṇānām
Locativedhukṣiṣyamāṇe dhukṣiṣyamāṇayoḥ dhukṣiṣyamāṇeṣu

Compound dhukṣiṣyamāṇa -

Adverb -dhukṣiṣyamāṇam -dhukṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria