सुबन्तावली ?धुक्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाधुक्षिष्यमाणः धुक्षिष्यमाणौ धुक्षिष्यमाणाः
सम्बोधनम्धुक्षिष्यमाण धुक्षिष्यमाणौ धुक्षिष्यमाणाः
द्वितीयाधुक्षिष्यमाणम् धुक्षिष्यमाणौ धुक्षिष्यमाणान्
तृतीयाधुक्षिष्यमाणेन धुक्षिष्यमाणाभ्याम् धुक्षिष्यमाणैः धुक्षिष्यमाणेभिः
चतुर्थीधुक्षिष्यमाणाय धुक्षिष्यमाणाभ्याम् धुक्षिष्यमाणेभ्यः
पञ्चमीधुक्षिष्यमाणात् धुक्षिष्यमाणाभ्याम् धुक्षिष्यमाणेभ्यः
षष्ठीधुक्षिष्यमाणस्य धुक्षिष्यमाणयोः धुक्षिष्यमाणानाम्
सप्तमीधुक्षिष्यमाणे धुक्षिष्यमाणयोः धुक्षिष्यमाणेषु

समास धुक्षिष्यमाण

अव्यय ॰धुक्षिष्यमाणम् ॰धुक्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria