Declension table of ?dhukṣayitavya

Deva

NeuterSingularDualPlural
Nominativedhukṣayitavyam dhukṣayitavye dhukṣayitavyāni
Vocativedhukṣayitavya dhukṣayitavye dhukṣayitavyāni
Accusativedhukṣayitavyam dhukṣayitavye dhukṣayitavyāni
Instrumentaldhukṣayitavyena dhukṣayitavyābhyām dhukṣayitavyaiḥ
Dativedhukṣayitavyāya dhukṣayitavyābhyām dhukṣayitavyebhyaḥ
Ablativedhukṣayitavyāt dhukṣayitavyābhyām dhukṣayitavyebhyaḥ
Genitivedhukṣayitavyasya dhukṣayitavyayoḥ dhukṣayitavyānām
Locativedhukṣayitavye dhukṣayitavyayoḥ dhukṣayitavyeṣu

Compound dhukṣayitavya -

Adverb -dhukṣayitavyam -dhukṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria