Declension table of ?dhukṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativedhukṣayiṣyat dhukṣayiṣyantī dhukṣayiṣyatī dhukṣayiṣyanti
Vocativedhukṣayiṣyat dhukṣayiṣyantī dhukṣayiṣyatī dhukṣayiṣyanti
Accusativedhukṣayiṣyat dhukṣayiṣyantī dhukṣayiṣyatī dhukṣayiṣyanti
Instrumentaldhukṣayiṣyatā dhukṣayiṣyadbhyām dhukṣayiṣyadbhiḥ
Dativedhukṣayiṣyate dhukṣayiṣyadbhyām dhukṣayiṣyadbhyaḥ
Ablativedhukṣayiṣyataḥ dhukṣayiṣyadbhyām dhukṣayiṣyadbhyaḥ
Genitivedhukṣayiṣyataḥ dhukṣayiṣyatoḥ dhukṣayiṣyatām
Locativedhukṣayiṣyati dhukṣayiṣyatoḥ dhukṣayiṣyatsu

Adverb -dhukṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria