सुबन्तावली ?धुक्षयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाधुक्षयिष्यन्ती धुक्षयिष्यन्त्यौ धुक्षयिष्यन्त्यः
सम्बोधनम्धुक्षयिष्यन्ति धुक्षयिष्यन्त्यौ धुक्षयिष्यन्त्यः
द्वितीयाधुक्षयिष्यन्तीम् धुक्षयिष्यन्त्यौ धुक्षयिष्यन्तीः
तृतीयाधुक्षयिष्यन्त्या धुक्षयिष्यन्तीभ्याम् धुक्षयिष्यन्तीभिः
चतुर्थीधुक्षयिष्यन्त्यै धुक्षयिष्यन्तीभ्याम् धुक्षयिष्यन्तीभ्यः
पञ्चमीधुक्षयिष्यन्त्याः धुक्षयिष्यन्तीभ्याम् धुक्षयिष्यन्तीभ्यः
षष्ठीधुक्षयिष्यन्त्याः धुक्षयिष्यन्त्योः धुक्षयिष्यन्तीनाम्
सप्तमीधुक्षयिष्यन्त्याम् धुक्षयिष्यन्त्योः धुक्षयिष्यन्तीषु

समास धुक्षयिष्यन्ति धुक्षयिष्यन्ती

अव्यय ॰धुक्षयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria