Declension table of ?dhukṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhukṣayiṣyamāṇam dhukṣayiṣyamāṇe dhukṣayiṣyamāṇāni
Vocativedhukṣayiṣyamāṇa dhukṣayiṣyamāṇe dhukṣayiṣyamāṇāni
Accusativedhukṣayiṣyamāṇam dhukṣayiṣyamāṇe dhukṣayiṣyamāṇāni
Instrumentaldhukṣayiṣyamāṇena dhukṣayiṣyamāṇābhyām dhukṣayiṣyamāṇaiḥ
Dativedhukṣayiṣyamāṇāya dhukṣayiṣyamāṇābhyām dhukṣayiṣyamāṇebhyaḥ
Ablativedhukṣayiṣyamāṇāt dhukṣayiṣyamāṇābhyām dhukṣayiṣyamāṇebhyaḥ
Genitivedhukṣayiṣyamāṇasya dhukṣayiṣyamāṇayoḥ dhukṣayiṣyamāṇānām
Locativedhukṣayiṣyamāṇe dhukṣayiṣyamāṇayoḥ dhukṣayiṣyamāṇeṣu

Compound dhukṣayiṣyamāṇa -

Adverb -dhukṣayiṣyamāṇam -dhukṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria