Declension table of ?dhukṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativedhukṣayamāṇaḥ dhukṣayamāṇau dhukṣayamāṇāḥ
Vocativedhukṣayamāṇa dhukṣayamāṇau dhukṣayamāṇāḥ
Accusativedhukṣayamāṇam dhukṣayamāṇau dhukṣayamāṇān
Instrumentaldhukṣayamāṇena dhukṣayamāṇābhyām dhukṣayamāṇaiḥ dhukṣayamāṇebhiḥ
Dativedhukṣayamāṇāya dhukṣayamāṇābhyām dhukṣayamāṇebhyaḥ
Ablativedhukṣayamāṇāt dhukṣayamāṇābhyām dhukṣayamāṇebhyaḥ
Genitivedhukṣayamāṇasya dhukṣayamāṇayoḥ dhukṣayamāṇānām
Locativedhukṣayamāṇe dhukṣayamāṇayoḥ dhukṣayamāṇeṣu

Compound dhukṣayamāṇa -

Adverb -dhukṣayamāṇam -dhukṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria