Declension table of ?dhukṣamāṇā

Deva

FeminineSingularDualPlural
Nominativedhukṣamāṇā dhukṣamāṇe dhukṣamāṇāḥ
Vocativedhukṣamāṇe dhukṣamāṇe dhukṣamāṇāḥ
Accusativedhukṣamāṇām dhukṣamāṇe dhukṣamāṇāḥ
Instrumentaldhukṣamāṇayā dhukṣamāṇābhyām dhukṣamāṇābhiḥ
Dativedhukṣamāṇāyai dhukṣamāṇābhyām dhukṣamāṇābhyaḥ
Ablativedhukṣamāṇāyāḥ dhukṣamāṇābhyām dhukṣamāṇābhyaḥ
Genitivedhukṣamāṇāyāḥ dhukṣamāṇayoḥ dhukṣamāṇānām
Locativedhukṣamāṇāyām dhukṣamāṇayoḥ dhukṣamāṇāsu

Adverb -dhukṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria