Declension table of ?dhukṣamāṇa

Deva

NeuterSingularDualPlural
Nominativedhukṣamāṇam dhukṣamāṇe dhukṣamāṇāni
Vocativedhukṣamāṇa dhukṣamāṇe dhukṣamāṇāni
Accusativedhukṣamāṇam dhukṣamāṇe dhukṣamāṇāni
Instrumentaldhukṣamāṇena dhukṣamāṇābhyām dhukṣamāṇaiḥ
Dativedhukṣamāṇāya dhukṣamāṇābhyām dhukṣamāṇebhyaḥ
Ablativedhukṣamāṇāt dhukṣamāṇābhyām dhukṣamāṇebhyaḥ
Genitivedhukṣamāṇasya dhukṣamāṇayoḥ dhukṣamāṇānām
Locativedhukṣamāṇe dhukṣamāṇayoḥ dhukṣamāṇeṣu

Compound dhukṣamāṇa -

Adverb -dhukṣamāṇam -dhukṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria