Declension table of ?dhukṣamāṇa

Deva

MasculineSingularDualPlural
Nominativedhukṣamāṇaḥ dhukṣamāṇau dhukṣamāṇāḥ
Vocativedhukṣamāṇa dhukṣamāṇau dhukṣamāṇāḥ
Accusativedhukṣamāṇam dhukṣamāṇau dhukṣamāṇān
Instrumentaldhukṣamāṇena dhukṣamāṇābhyām dhukṣamāṇaiḥ dhukṣamāṇebhiḥ
Dativedhukṣamāṇāya dhukṣamāṇābhyām dhukṣamāṇebhyaḥ
Ablativedhukṣamāṇāt dhukṣamāṇābhyām dhukṣamāṇebhyaḥ
Genitivedhukṣamāṇasya dhukṣamāṇayoḥ dhukṣamāṇānām
Locativedhukṣamāṇe dhukṣamāṇayoḥ dhukṣamāṇeṣu

Compound dhukṣamāṇa -

Adverb -dhukṣamāṇam -dhukṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria