Declension table of ?dhukṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedhukṣaṇīyā dhukṣaṇīye dhukṣaṇīyāḥ
Vocativedhukṣaṇīye dhukṣaṇīye dhukṣaṇīyāḥ
Accusativedhukṣaṇīyām dhukṣaṇīye dhukṣaṇīyāḥ
Instrumentaldhukṣaṇīyayā dhukṣaṇīyābhyām dhukṣaṇīyābhiḥ
Dativedhukṣaṇīyāyai dhukṣaṇīyābhyām dhukṣaṇīyābhyaḥ
Ablativedhukṣaṇīyāyāḥ dhukṣaṇīyābhyām dhukṣaṇīyābhyaḥ
Genitivedhukṣaṇīyāyāḥ dhukṣaṇīyayoḥ dhukṣaṇīyānām
Locativedhukṣaṇīyāyām dhukṣaṇīyayoḥ dhukṣaṇīyāsu

Adverb -dhukṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria