Declension table of ?dhruvat

Deva

NeuterSingularDualPlural
Nominativedhruvat dhruvantī dhruvatī dhruvanti
Vocativedhruvat dhruvantī dhruvatī dhruvanti
Accusativedhruvat dhruvantī dhruvatī dhruvanti
Instrumentaldhruvatā dhruvadbhyām dhruvadbhiḥ
Dativedhruvate dhruvadbhyām dhruvadbhyaḥ
Ablativedhruvataḥ dhruvadbhyām dhruvadbhyaḥ
Genitivedhruvataḥ dhruvatoḥ dhruvatām
Locativedhruvati dhruvatoḥ dhruvatsu

Adverb -dhruvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria