Declension table of ?dhruvat

Deva

MasculineSingularDualPlural
Nominativedhruvan dhruvantau dhruvantaḥ
Vocativedhruvan dhruvantau dhruvantaḥ
Accusativedhruvantam dhruvantau dhruvataḥ
Instrumentaldhruvatā dhruvadbhyām dhruvadbhiḥ
Dativedhruvate dhruvadbhyām dhruvadbhyaḥ
Ablativedhruvataḥ dhruvadbhyām dhruvadbhyaḥ
Genitivedhruvataḥ dhruvatoḥ dhruvatām
Locativedhruvati dhruvatoḥ dhruvatsu

Compound dhruvat -

Adverb -dhruvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria