Declension table of dhruvastuti

Deva

FeminineSingularDualPlural
Nominativedhruvastutiḥ dhruvastutī dhruvastutayaḥ
Vocativedhruvastute dhruvastutī dhruvastutayaḥ
Accusativedhruvastutim dhruvastutī dhruvastutīḥ
Instrumentaldhruvastutyā dhruvastutibhyām dhruvastutibhiḥ
Dativedhruvastutyai dhruvastutaye dhruvastutibhyām dhruvastutibhyaḥ
Ablativedhruvastutyāḥ dhruvastuteḥ dhruvastutibhyām dhruvastutibhyaḥ
Genitivedhruvastutyāḥ dhruvastuteḥ dhruvastutyoḥ dhruvastutīnām
Locativedhruvastutyām dhruvastutau dhruvastutyoḥ dhruvastutiṣu

Compound dhruvastuti -

Adverb -dhruvastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria