Declension table of dhrūyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhrūyamāṇā | dhrūyamāṇe | dhrūyamāṇāḥ |
Vocative | dhrūyamāṇe | dhrūyamāṇe | dhrūyamāṇāḥ |
Accusative | dhrūyamāṇām | dhrūyamāṇe | dhrūyamāṇāḥ |
Instrumental | dhrūyamāṇayā | dhrūyamāṇābhyām | dhrūyamāṇābhiḥ |
Dative | dhrūyamāṇāyai | dhrūyamāṇābhyām | dhrūyamāṇābhyaḥ |
Ablative | dhrūyamāṇāyāḥ | dhrūyamāṇābhyām | dhrūyamāṇābhyaḥ |
Genitive | dhrūyamāṇāyāḥ | dhrūyamāṇayoḥ | dhrūyamāṇānām |
Locative | dhrūyamāṇāyām | dhrūyamāṇayoḥ | dhrūyamāṇāsu |