Declension table of ?dhrūyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhrūyamāṇam dhrūyamāṇe dhrūyamāṇāni
Vocativedhrūyamāṇa dhrūyamāṇe dhrūyamāṇāni
Accusativedhrūyamāṇam dhrūyamāṇe dhrūyamāṇāni
Instrumentaldhrūyamāṇena dhrūyamāṇābhyām dhrūyamāṇaiḥ
Dativedhrūyamāṇāya dhrūyamāṇābhyām dhrūyamāṇebhyaḥ
Ablativedhrūyamāṇāt dhrūyamāṇābhyām dhrūyamāṇebhyaḥ
Genitivedhrūyamāṇasya dhrūyamāṇayoḥ dhrūyamāṇānām
Locativedhrūyamāṇe dhrūyamāṇayoḥ dhrūyamāṇeṣu

Compound dhrūyamāṇa -

Adverb -dhrūyamāṇam -dhrūyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria