Declension table of ?dhrūyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhrūyamāṇaḥ dhrūyamāṇau dhrūyamāṇāḥ
Vocativedhrūyamāṇa dhrūyamāṇau dhrūyamāṇāḥ
Accusativedhrūyamāṇam dhrūyamāṇau dhrūyamāṇān
Instrumentaldhrūyamāṇena dhrūyamāṇābhyām dhrūyamāṇaiḥ dhrūyamāṇebhiḥ
Dativedhrūyamāṇāya dhrūyamāṇābhyām dhrūyamāṇebhyaḥ
Ablativedhrūyamāṇāt dhrūyamāṇābhyām dhrūyamāṇebhyaḥ
Genitivedhrūyamāṇasya dhrūyamāṇayoḥ dhrūyamāṇānām
Locativedhrūyamāṇe dhrūyamāṇayoḥ dhrūyamāṇeṣu

Compound dhrūyamāṇa -

Adverb -dhrūyamāṇam -dhrūyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria