Declension table of dhrūyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhrūyamāṇaḥ | dhrūyamāṇau | dhrūyamāṇāḥ |
Vocative | dhrūyamāṇa | dhrūyamāṇau | dhrūyamāṇāḥ |
Accusative | dhrūyamāṇam | dhrūyamāṇau | dhrūyamāṇān |
Instrumental | dhrūyamāṇena | dhrūyamāṇābhyām | dhrūyamāṇaiḥ |
Dative | dhrūyamāṇāya | dhrūyamāṇābhyām | dhrūyamāṇebhyaḥ |
Ablative | dhrūyamāṇāt | dhrūyamāṇābhyām | dhrūyamāṇebhyaḥ |
Genitive | dhrūyamāṇasya | dhrūyamāṇayoḥ | dhrūyamāṇānām |
Locative | dhrūyamāṇe | dhrūyamāṇayoḥ | dhrūyamāṇeṣu |