Declension table of ?dhrutavya

Deva

NeuterSingularDualPlural
Nominativedhrutavyam dhrutavye dhrutavyāni
Vocativedhrutavya dhrutavye dhrutavyāni
Accusativedhrutavyam dhrutavye dhrutavyāni
Instrumentaldhrutavyena dhrutavyābhyām dhrutavyaiḥ
Dativedhrutavyāya dhrutavyābhyām dhrutavyebhyaḥ
Ablativedhrutavyāt dhrutavyābhyām dhrutavyebhyaḥ
Genitivedhrutavyasya dhrutavyayoḥ dhrutavyānām
Locativedhrutavye dhrutavyayoḥ dhrutavyeṣu

Compound dhrutavya -

Adverb -dhrutavyam -dhrutavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria