Declension table of ?dhrutavya

Deva

MasculineSingularDualPlural
Nominativedhrutavyaḥ dhrutavyau dhrutavyāḥ
Vocativedhrutavya dhrutavyau dhrutavyāḥ
Accusativedhrutavyam dhrutavyau dhrutavyān
Instrumentaldhrutavyena dhrutavyābhyām dhrutavyaiḥ dhrutavyebhiḥ
Dativedhrutavyāya dhrutavyābhyām dhrutavyebhyaḥ
Ablativedhrutavyāt dhrutavyābhyām dhrutavyebhyaḥ
Genitivedhrutavyasya dhrutavyayoḥ dhrutavyānām
Locativedhrutavye dhrutavyayoḥ dhrutavyeṣu

Compound dhrutavya -

Adverb -dhrutavyam -dhrutavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria