Declension table of ?dhrutavat

Deva

NeuterSingularDualPlural
Nominativedhrutavat dhrutavantī dhrutavatī dhrutavanti
Vocativedhrutavat dhrutavantī dhrutavatī dhrutavanti
Accusativedhrutavat dhrutavantī dhrutavatī dhrutavanti
Instrumentaldhrutavatā dhrutavadbhyām dhrutavadbhiḥ
Dativedhrutavate dhrutavadbhyām dhrutavadbhyaḥ
Ablativedhrutavataḥ dhrutavadbhyām dhrutavadbhyaḥ
Genitivedhrutavataḥ dhrutavatoḥ dhrutavatām
Locativedhrutavati dhrutavatoḥ dhrutavatsu

Adverb -dhrutavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria