Declension table of dhrutavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhrutavat | dhrutavantī dhrutavatī | dhrutavanti |
Vocative | dhrutavat | dhrutavantī dhrutavatī | dhrutavanti |
Accusative | dhrutavat | dhrutavantī dhrutavatī | dhrutavanti |
Instrumental | dhrutavatā | dhrutavadbhyām | dhrutavadbhiḥ |
Dative | dhrutavate | dhrutavadbhyām | dhrutavadbhyaḥ |
Ablative | dhrutavataḥ | dhrutavadbhyām | dhrutavadbhyaḥ |
Genitive | dhrutavataḥ | dhrutavatoḥ | dhrutavatām |
Locative | dhrutavati | dhrutavatoḥ | dhrutavatsu |