Declension table of ?dhrutavat

Deva

MasculineSingularDualPlural
Nominativedhrutavān dhrutavantau dhrutavantaḥ
Vocativedhrutavan dhrutavantau dhrutavantaḥ
Accusativedhrutavantam dhrutavantau dhrutavataḥ
Instrumentaldhrutavatā dhrutavadbhyām dhrutavadbhiḥ
Dativedhrutavate dhrutavadbhyām dhrutavadbhyaḥ
Ablativedhrutavataḥ dhrutavadbhyām dhrutavadbhyaḥ
Genitivedhrutavataḥ dhrutavatoḥ dhrutavatām
Locativedhrutavati dhrutavatoḥ dhrutavatsu

Compound dhrutavat -

Adverb -dhrutavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria