Declension table of dhrutavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhrutavān | dhrutavantau | dhrutavantaḥ |
Vocative | dhrutavan | dhrutavantau | dhrutavantaḥ |
Accusative | dhrutavantam | dhrutavantau | dhrutavataḥ |
Instrumental | dhrutavatā | dhrutavadbhyām | dhrutavadbhiḥ |
Dative | dhrutavate | dhrutavadbhyām | dhrutavadbhyaḥ |
Ablative | dhrutavataḥ | dhrutavadbhyām | dhrutavadbhyaḥ |
Genitive | dhrutavataḥ | dhrutavatoḥ | dhrutavatām |
Locative | dhrutavati | dhrutavatoḥ | dhrutavatsu |