Declension table of dhruta

Deva

NeuterSingularDualPlural
Nominativedhrutam dhrute dhrutāni
Vocativedhruta dhrute dhrutāni
Accusativedhrutam dhrute dhrutāni
Instrumentaldhrutena dhrutābhyām dhrutaiḥ
Dativedhrutāya dhrutābhyām dhrutebhyaḥ
Ablativedhrutāt dhrutābhyām dhrutebhyaḥ
Genitivedhrutasya dhrutayoḥ dhrutānām
Locativedhrute dhrutayoḥ dhruteṣu

Compound dhruta -

Adverb -dhrutam -dhrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria