Declension table of dhruta

Deva

MasculineSingularDualPlural
Nominativedhrutaḥ dhrutau dhrutāḥ
Vocativedhruta dhrutau dhrutāḥ
Accusativedhrutam dhrutau dhrutān
Instrumentaldhrutena dhrutābhyām dhrutaiḥ
Dativedhrutāya dhrutābhyām dhrutebhyaḥ
Ablativedhrutāt dhrutābhyām dhrutebhyaḥ
Genitivedhrutasya dhrutayoḥ dhrutānām
Locativedhrute dhrutayoḥ dhruteṣu

Compound dhruta -

Adverb -dhrutam -dhrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria