Declension table of dhrupada

Deva

NeuterSingularDualPlural
Nominativedhrupadam dhrupade dhrupadāni
Vocativedhrupada dhrupade dhrupadāni
Accusativedhrupadam dhrupade dhrupadāni
Instrumentaldhrupadena dhrupadābhyām dhrupadaiḥ
Dativedhrupadāya dhrupadābhyām dhrupadebhyaḥ
Ablativedhrupadāt dhrupadābhyām dhrupadebhyaḥ
Genitivedhrupadasya dhrupadayoḥ dhrupadānām
Locativedhrupade dhrupadayoḥ dhrupadeṣu

Compound dhrupada -

Adverb -dhrupadam -dhrupadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria