Declension table of dhrupada

Deva

MasculineSingularDualPlural
Nominativedhrupadaḥ dhrupadau dhrupadāḥ
Vocativedhrupada dhrupadau dhrupadāḥ
Accusativedhrupadam dhrupadau dhrupadān
Instrumentaldhrupadena dhrupadābhyām dhrupadaiḥ dhrupadebhiḥ
Dativedhrupadāya dhrupadābhyām dhrupadebhyaḥ
Ablativedhrupadāt dhrupadābhyām dhrupadebhyaḥ
Genitivedhrupadasya dhrupadayoḥ dhrupadānām
Locativedhrupade dhrupadayoḥ dhrupadeṣu

Compound dhrupada -

Adverb -dhrupadam -dhrupadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria