Declension table of ?dhravya

Deva

NeuterSingularDualPlural
Nominativedhravyam dhravye dhravyāṇi
Vocativedhravya dhravye dhravyāṇi
Accusativedhravyam dhravye dhravyāṇi
Instrumentaldhravyeṇa dhravyābhyām dhravyaiḥ
Dativedhravyāya dhravyābhyām dhravyebhyaḥ
Ablativedhravyāt dhravyābhyām dhravyebhyaḥ
Genitivedhravyasya dhravyayoḥ dhravyāṇām
Locativedhravye dhravyayoḥ dhravyeṣu

Compound dhravya -

Adverb -dhravyam -dhravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria