Declension table of dhravaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhravaṇīyā | dhravaṇīye | dhravaṇīyāḥ |
Vocative | dhravaṇīye | dhravaṇīye | dhravaṇīyāḥ |
Accusative | dhravaṇīyām | dhravaṇīye | dhravaṇīyāḥ |
Instrumental | dhravaṇīyayā | dhravaṇīyābhyām | dhravaṇīyābhiḥ |
Dative | dhravaṇīyāyai | dhravaṇīyābhyām | dhravaṇīyābhyaḥ |
Ablative | dhravaṇīyāyāḥ | dhravaṇīyābhyām | dhravaṇīyābhyaḥ |
Genitive | dhravaṇīyāyāḥ | dhravaṇīyayoḥ | dhravaṇīyānām |
Locative | dhravaṇīyāyām | dhravaṇīyayoḥ | dhravaṇīyāsu |