Declension table of ?dhravaṇīya

Deva

NeuterSingularDualPlural
Nominativedhravaṇīyam dhravaṇīye dhravaṇīyāni
Vocativedhravaṇīya dhravaṇīye dhravaṇīyāni
Accusativedhravaṇīyam dhravaṇīye dhravaṇīyāni
Instrumentaldhravaṇīyena dhravaṇīyābhyām dhravaṇīyaiḥ
Dativedhravaṇīyāya dhravaṇīyābhyām dhravaṇīyebhyaḥ
Ablativedhravaṇīyāt dhravaṇīyābhyām dhravaṇīyebhyaḥ
Genitivedhravaṇīyasya dhravaṇīyayoḥ dhravaṇīyānām
Locativedhravaṇīye dhravaṇīyayoḥ dhravaṇīyeṣu

Compound dhravaṇīya -

Adverb -dhravaṇīyam -dhravaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria