Declension table of dhravaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhravaṇīyaḥ | dhravaṇīyau | dhravaṇīyāḥ |
Vocative | dhravaṇīya | dhravaṇīyau | dhravaṇīyāḥ |
Accusative | dhravaṇīyam | dhravaṇīyau | dhravaṇīyān |
Instrumental | dhravaṇīyena | dhravaṇīyābhyām | dhravaṇīyaiḥ |
Dative | dhravaṇīyāya | dhravaṇīyābhyām | dhravaṇīyebhyaḥ |
Ablative | dhravaṇīyāt | dhravaṇīyābhyām | dhravaṇīyebhyaḥ |
Genitive | dhravaṇīyasya | dhravaṇīyayoḥ | dhravaṇīyānām |
Locative | dhravaṇīye | dhravaṇīyayoḥ | dhravaṇīyeṣu |