Declension table of ?dhrasiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhrasiṣyamāṇaḥ | dhrasiṣyamāṇau | dhrasiṣyamāṇāḥ |
Vocative | dhrasiṣyamāṇa | dhrasiṣyamāṇau | dhrasiṣyamāṇāḥ |
Accusative | dhrasiṣyamāṇam | dhrasiṣyamāṇau | dhrasiṣyamāṇān |
Instrumental | dhrasiṣyamāṇena | dhrasiṣyamāṇābhyām | dhrasiṣyamāṇaiḥ dhrasiṣyamāṇebhiḥ |
Dative | dhrasiṣyamāṇāya | dhrasiṣyamāṇābhyām | dhrasiṣyamāṇebhyaḥ |
Ablative | dhrasiṣyamāṇāt | dhrasiṣyamāṇābhyām | dhrasiṣyamāṇebhyaḥ |
Genitive | dhrasiṣyamāṇasya | dhrasiṣyamāṇayoḥ | dhrasiṣyamāṇānām |
Locative | dhrasiṣyamāṇe | dhrasiṣyamāṇayoḥ | dhrasiṣyamāṇeṣu |