सुबन्तावली ?ध्रजिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाध्रजिष्यन्ती ध्रजिष्यन्त्यौ ध्रजिष्यन्त्यः
सम्बोधनम्ध्रजिष्यन्ति ध्रजिष्यन्त्यौ ध्रजिष्यन्त्यः
द्वितीयाध्रजिष्यन्तीम् ध्रजिष्यन्त्यौ ध्रजिष्यन्तीः
तृतीयाध्रजिष्यन्त्या ध्रजिष्यन्तीभ्याम् ध्रजिष्यन्तीभिः
चतुर्थीध्रजिष्यन्त्यै ध्रजिष्यन्तीभ्याम् ध्रजिष्यन्तीभ्यः
पञ्चमीध्रजिष्यन्त्याः ध्रजिष्यन्तीभ्याम् ध्रजिष्यन्तीभ्यः
षष्ठीध्रजिष्यन्त्याः ध्रजिष्यन्त्योः ध्रजिष्यन्तीनाम्
सप्तमीध्रजिष्यन्त्याम् ध्रजिष्यन्त्योः ध्रजिष्यन्तीषु

समास ध्रजिष्यन्ति ध्रजिष्यन्ती

अव्यय ॰ध्रजिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria