सुबन्तावली ?ध्रजिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाध्रजिष्यमाणः ध्रजिष्यमाणौ ध्रजिष्यमाणाः
सम्बोधनम्ध्रजिष्यमाण ध्रजिष्यमाणौ ध्रजिष्यमाणाः
द्वितीयाध्रजिष्यमाणम् ध्रजिष्यमाणौ ध्रजिष्यमाणान्
तृतीयाध्रजिष्यमाणेन ध्रजिष्यमाणाभ्याम् ध्रजिष्यमाणैः ध्रजिष्यमाणेभिः
चतुर्थीध्रजिष्यमाणाय ध्रजिष्यमाणाभ्याम् ध्रजिष्यमाणेभ्यः
पञ्चमीध्रजिष्यमाणात् ध्रजिष्यमाणाभ्याम् ध्रजिष्यमाणेभ्यः
षष्ठीध्रजिष्यमाणस्य ध्रजिष्यमाणयोः ध्रजिष्यमाणानाम्
सप्तमीध्रजिष्यमाणे ध्रजिष्यमाणयोः ध्रजिष्यमाणेषु

समास ध्रजिष्यमाण

अव्यय ॰ध्रजिष्यमाणम् ॰ध्रजिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria