Declension table of ?dhrāgayiṣyat

Deva

MasculineSingularDualPlural
Nominativedhrāgayiṣyan dhrāgayiṣyantau dhrāgayiṣyantaḥ
Vocativedhrāgayiṣyan dhrāgayiṣyantau dhrāgayiṣyantaḥ
Accusativedhrāgayiṣyantam dhrāgayiṣyantau dhrāgayiṣyataḥ
Instrumentaldhrāgayiṣyatā dhrāgayiṣyadbhyām dhrāgayiṣyadbhiḥ
Dativedhrāgayiṣyate dhrāgayiṣyadbhyām dhrāgayiṣyadbhyaḥ
Ablativedhrāgayiṣyataḥ dhrāgayiṣyadbhyām dhrāgayiṣyadbhyaḥ
Genitivedhrāgayiṣyataḥ dhrāgayiṣyatoḥ dhrāgayiṣyatām
Locativedhrāgayiṣyati dhrāgayiṣyatoḥ dhrāgayiṣyatsu

Compound dhrāgayiṣyat -

Adverb -dhrāgayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria