सुबन्तावली ?ध्रागयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाध्रागयिष्यमाणः ध्रागयिष्यमाणौ ध्रागयिष्यमाणाः
सम्बोधनम्ध्रागयिष्यमाण ध्रागयिष्यमाणौ ध्रागयिष्यमाणाः
द्वितीयाध्रागयिष्यमाणम् ध्रागयिष्यमाणौ ध्रागयिष्यमाणान्
तृतीयाध्रागयिष्यमाणेन ध्रागयिष्यमाणाभ्याम् ध्रागयिष्यमाणैः ध्रागयिष्यमाणेभिः
चतुर्थीध्रागयिष्यमाणाय ध्रागयिष्यमाणाभ्याम् ध्रागयिष्यमाणेभ्यः
पञ्चमीध्रागयिष्यमाणात् ध्रागयिष्यमाणाभ्याम् ध्रागयिष्यमाणेभ्यः
षष्ठीध्रागयिष्यमाणस्य ध्रागयिष्यमाणयोः ध्रागयिष्यमाणानाम्
सप्तमीध्रागयिष्यमाणे ध्रागयिष्यमाणयोः ध्रागयिष्यमाणेषु

समास ध्रागयिष्यमाण

अव्यय ॰ध्रागयिष्यमाणम् ॰ध्रागयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria