Declension table of ?dhokṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhokṣyat | dhokṣyantī dhokṣyatī | dhokṣyanti |
Vocative | dhokṣyat | dhokṣyantī dhokṣyatī | dhokṣyanti |
Accusative | dhokṣyat | dhokṣyantī dhokṣyatī | dhokṣyanti |
Instrumental | dhokṣyatā | dhokṣyadbhyām | dhokṣyadbhiḥ |
Dative | dhokṣyate | dhokṣyadbhyām | dhokṣyadbhyaḥ |
Ablative | dhokṣyataḥ | dhokṣyadbhyām | dhokṣyadbhyaḥ |
Genitive | dhokṣyataḥ | dhokṣyatoḥ | dhokṣyatām |
Locative | dhokṣyati | dhokṣyatoḥ | dhokṣyatsu |