Declension table of ?dhokṣyat

Deva

NeuterSingularDualPlural
Nominativedhokṣyat dhokṣyantī dhokṣyatī dhokṣyanti
Vocativedhokṣyat dhokṣyantī dhokṣyatī dhokṣyanti
Accusativedhokṣyat dhokṣyantī dhokṣyatī dhokṣyanti
Instrumentaldhokṣyatā dhokṣyadbhyām dhokṣyadbhiḥ
Dativedhokṣyate dhokṣyadbhyām dhokṣyadbhyaḥ
Ablativedhokṣyataḥ dhokṣyadbhyām dhokṣyadbhyaḥ
Genitivedhokṣyataḥ dhokṣyatoḥ dhokṣyatām
Locativedhokṣyati dhokṣyatoḥ dhokṣyatsu

Adverb -dhokṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria