Declension table of ?dhokṣyat

Deva

MasculineSingularDualPlural
Nominativedhokṣyan dhokṣyantau dhokṣyantaḥ
Vocativedhokṣyan dhokṣyantau dhokṣyantaḥ
Accusativedhokṣyantam dhokṣyantau dhokṣyataḥ
Instrumentaldhokṣyatā dhokṣyadbhyām dhokṣyadbhiḥ
Dativedhokṣyate dhokṣyadbhyām dhokṣyadbhyaḥ
Ablativedhokṣyataḥ dhokṣyadbhyām dhokṣyadbhyaḥ
Genitivedhokṣyataḥ dhokṣyatoḥ dhokṣyatām
Locativedhokṣyati dhokṣyatoḥ dhokṣyatsu

Compound dhokṣyat -

Adverb -dhokṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria