Declension table of ?dhokṣyantī

Deva

FeminineSingularDualPlural
Nominativedhokṣyantī dhokṣyantyau dhokṣyantyaḥ
Vocativedhokṣyanti dhokṣyantyau dhokṣyantyaḥ
Accusativedhokṣyantīm dhokṣyantyau dhokṣyantīḥ
Instrumentaldhokṣyantyā dhokṣyantībhyām dhokṣyantībhiḥ
Dativedhokṣyantyai dhokṣyantībhyām dhokṣyantībhyaḥ
Ablativedhokṣyantyāḥ dhokṣyantībhyām dhokṣyantībhyaḥ
Genitivedhokṣyantyāḥ dhokṣyantyoḥ dhokṣyantīnām
Locativedhokṣyantyām dhokṣyantyoḥ dhokṣyantīṣu

Compound dhokṣyanti - dhokṣyantī -

Adverb -dhokṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria