Declension table of ?dhokṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhokṣyamāṇā | dhokṣyamāṇe | dhokṣyamāṇāḥ |
Vocative | dhokṣyamāṇe | dhokṣyamāṇe | dhokṣyamāṇāḥ |
Accusative | dhokṣyamāṇām | dhokṣyamāṇe | dhokṣyamāṇāḥ |
Instrumental | dhokṣyamāṇayā | dhokṣyamāṇābhyām | dhokṣyamāṇābhiḥ |
Dative | dhokṣyamāṇāyai | dhokṣyamāṇābhyām | dhokṣyamāṇābhyaḥ |
Ablative | dhokṣyamāṇāyāḥ | dhokṣyamāṇābhyām | dhokṣyamāṇābhyaḥ |
Genitive | dhokṣyamāṇāyāḥ | dhokṣyamāṇayoḥ | dhokṣyamāṇānām |
Locative | dhokṣyamāṇāyām | dhokṣyamāṇayoḥ | dhokṣyamāṇāsu |