Declension table of ?dhokṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhokṣyamāṇā dhokṣyamāṇe dhokṣyamāṇāḥ
Vocativedhokṣyamāṇe dhokṣyamāṇe dhokṣyamāṇāḥ
Accusativedhokṣyamāṇām dhokṣyamāṇe dhokṣyamāṇāḥ
Instrumentaldhokṣyamāṇayā dhokṣyamāṇābhyām dhokṣyamāṇābhiḥ
Dativedhokṣyamāṇāyai dhokṣyamāṇābhyām dhokṣyamāṇābhyaḥ
Ablativedhokṣyamāṇāyāḥ dhokṣyamāṇābhyām dhokṣyamāṇābhyaḥ
Genitivedhokṣyamāṇāyāḥ dhokṣyamāṇayoḥ dhokṣyamāṇānām
Locativedhokṣyamāṇāyām dhokṣyamāṇayoḥ dhokṣyamāṇāsu

Adverb -dhokṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria