Declension table of ?dhokṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhokṣyamāṇam | dhokṣyamāṇe | dhokṣyamāṇāni |
Vocative | dhokṣyamāṇa | dhokṣyamāṇe | dhokṣyamāṇāni |
Accusative | dhokṣyamāṇam | dhokṣyamāṇe | dhokṣyamāṇāni |
Instrumental | dhokṣyamāṇena | dhokṣyamāṇābhyām | dhokṣyamāṇaiḥ |
Dative | dhokṣyamāṇāya | dhokṣyamāṇābhyām | dhokṣyamāṇebhyaḥ |
Ablative | dhokṣyamāṇāt | dhokṣyamāṇābhyām | dhokṣyamāṇebhyaḥ |
Genitive | dhokṣyamāṇasya | dhokṣyamāṇayoḥ | dhokṣyamāṇānām |
Locative | dhokṣyamāṇe | dhokṣyamāṇayoḥ | dhokṣyamāṇeṣu |